梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第223頁 / 共328頁

序號4-32

梵語 tat kasya hetoḥ [4-32-1] /jānāti sa gṛha-patis tasya daridra-puruṣasya hīnādhimuktikatām ātmanaś codāra-sthāmatāṃ [4-32-2] jānīte ca mamaiṣa putra iti [4-32-3]
現代漢譯 “為什麼?這位家長知道這個窮人志向低下,而自己高貴勢強,自知:‘這是我的兒子。’
新主題句
護譯 “所以者何?父知窮子志存下劣,不識福父,久久意悟色和知名,又見琦珍。長者言曰:‘是吾子也。’
什譯 “所以者何?父知其子志意下劣,自知豪貴為子所難,審知是子。

第223頁 / 共328頁