梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第487頁 / 共719頁

序號4-31

梵語 āsane cāsya sa pitā bhavet [4-31-1] /sa tān puruṣān evaṃ vadet [4-31-2] /mā bhavanta etaṃ puruṣam ānayantv ’ti tam evaṃ śītalena vāriṇā parisiñcitvā na bhūya ālapet [4-31-3]
現代漢譯 “這個人的父親在座位上,對那些僕人這樣說道:‘各位!不要強行帶這人來,先用涼水灑醒他,不再跟他說更多。’
新主題句
護譯 “長者告曰:‘勿恐勿懼,吾為子勤,廣修產業,帑藏充實。與子別久,數思相見,年高力弊,父子情重。將入家內,在於眾輩,不與共語。’
什譯 “父遙見之,而語使言:‘不須此人,勿強將來。以冷水灑面,令得醒悟,莫復與語。’

序號4-31-3

梵語 [4-31-3-1] bhavanta [4-31-3-2] etaṃ puruṣam [4-31-3-3] ānayantv [4-31-3-4] ’ti [4-31-3-5] tam [4-31-3-6] evaṃ [4-31-3-7] śītalena vāriṇā [4-31-3-8] parisiñcitvā [4-31-3-9] na [4-31-3-10] bhūya [4-31-3-11] ālapet [4-31-3-12]
梵語非連聲形式 mā bhavantaḥ etam puruṣam ānayantu ati tam evam śītalena vāriṇā parisiñcitvā na bhūyas ālapet
現代漢譯 ‘各位!不要強行帶這人來。’用涼水灑醒他後,(長者)不再跟他說更多。
護譯 將入家內,在於眾輩,不與共語。 [注] evam的同位成分↔直接引語
什譯 不須此人,勿強將來。以冷水灑面,令得醒悟,莫復與語。 [注] evam的同位成分↔直接引語

第487頁 / 共719頁