梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第222頁 / 共328頁

序號4-31

梵語 āsane cāsya sa pitā bhavet [4-31-1] /sa tān puruṣān evaṃ vadet [4-31-2] /mā bhavanta etaṃ puruṣam ānayantv ’ti tam evaṃ śītalena vāriṇā parisiñcitvā na bhūya ālapet [4-31-3]
現代漢譯 “這個人的父親在座位上,對那些僕人這樣說道:‘各位!不要強行帶這人來,先用涼水灑醒他,不再跟他說更多。’
新主題句
護譯 “長者告曰:‘勿恐勿懼,吾為子勤,廣修產業,帑藏充實。與子別久,數思相見,年高力弊,父子情重。將入家內,在於眾輩,不與共語。’
什譯 “父遙見之,而語使言:‘不須此人,勿強將來。以冷水灑面,令得醒悟,莫復與語。’

第222頁 / 共328頁