梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第221頁 / 共328頁

序號4-30

梵語 atha khalu sa daridra-puruṣas bhītas trastas saṃvignas udvigna-mānasa evaṃ ca cintayet [4-30-1] /mā tāvad ahaṃ vadhyo daṇḍyo bhaveyaṃ naśyāmīti [4-30-2] /sa mūrcchito dharaṇyāṃ prapated visaṃjñaś ca syāt [4-30-3]
現代漢譯 “這時,這個窮人驚恐懼怕,毛骨悚然,慌亂不安,心想:‘我該不會遭受杖笞痛打,以至斃命吧。’於是他昏倒在地,失去意識。
新主題鏈
護譯 (無)。
什譯 “于時窮子,自念無罪,而被囚執,此必定死;轉更惶怖,悶絕躄地。

第221頁 / 共328頁