梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2246頁 / 共4097頁

序號4-3

梵語 yadāpi bhagavān dharmaṃ deśayati ciraṃ-niṣaṇṇaś ca bhagavān bhavati [4-3-1] vayaṃ ca tasyāṃ dharma-deśanāyāṃ pratyupasthitā bhavāmaḥ [4-3-2] / tadāpy asmākaṃ bhagavan ciraṃ-niṣaṇṇānāṃ bhagavantaṃ ciraṃ-paryupāsitānām aṅga-pratyaṅgāni duḥkhanti saṃdhi-visaṃdhayaś ca duḥkhanti [4-3-3]
現代漢譯 “當世尊久坐說法,我們身處法教之中時,世尊啊!那時我們因為長久端坐、禮拜世尊,四肢和關節酸痛不已。
新主題鏈,條件複句
護譯 “如來所講我等靖聽,次第坐定,諸來大眾不敢危疲,無所患厭。
什譯 “世尊往昔說法既久,我時在座,身體疲懈。

序號4-3-2

梵語 vayaṃ [4-3-2-1] ca tasyāṃ dharma-deśanāyāṃ [4-3-2-2] pratyupasthitā bhavāmaḥ [4-3-2-3]
梵語非連聲形式 vayam ca tasyām dharma-deśanāyām pratyupasthitāḥ bhavāmaḥ
現代漢譯 我們處在這法教中。
護譯 我等靖聽。次第坐定。 [注] 主句
什譯 我時在座。 [注] 主句

序號4-3-2-2

梵語 tasyām dharma-deśanāyām
現代漢譯 於此法教中、在這場法的開示中。

tasyām ⇨ tad dem.f.sg.L. 此。限定dharma-deśanāyām。
dharma-deśanāyām ⇨ dharma-deśanā f.sg.L. 說法、法的開示、法教。依主釋(業格關係)。
dharma ⇨ m. 法。
deśanā ⇨ < caus. of √diś f. 宣示、教導。
√diś ⇨ 指出、展示。

第2246頁 / 共4097頁