梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第481頁 / 共719頁

序號4-29

梵語 atha khalu te puruṣā balāt-kāreṇa taṃ daridra-puruṣaṃ viravantam apy ākarṣeyuḥ [4-29-1]
梵語非連聲形式 atha khalu te puruṣāḥ balāt-kāreṇa tam daridra-puruṣam viravantam api ākarṣeyuḥ
現代漢譯 “於是這些僕人暴力地把這個窮人拉來,即使他大吼大叫。
新主題句
護譯 “侍者執之,俱詣長者。
什譯 “使者執之愈急,強牽將還。

序號4-29-1

梵語 atha khalu [4-29-1-1] te puruṣā [4-29-1-2] balāt-kāreṇa [4-29-1-3] taṃ daridra-puruṣaṃ viravantam [4-29-1-4] apy [4-29-1-5] ākarṣeyuḥ [4-29-1-6]
梵語非連聲形式 atha khalu te puruṣāḥ balāt-kāreṇa tam daridra-puruṣam viravantam api ākarṣeyuḥ
現代漢譯 “於是這些僕人暴力地把這個窮人拉來,即使他大吼大叫。
新主題句
護譯 “侍者執之,俱詣長者。
什譯 “使者執之愈急,強牽將還。

第481頁 / 共719頁