梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第219頁 / 共328頁

序號4-28

梵語 atha khalu bhagavan sa daridra-puruṣas tasyāṃ velāyāṃ bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānaso dāruṇam ārta-svaraṃ muñced āraved viravet /nāhaṃ yuṣmākaṃ kiṃ-cid aparādhyāmīti vācaṃ bhāṣet [4-28-1]
梵語非連聲形式 atha khalu bhagavan saḥ daridra-puruṣaḥ tasyām velāyām bhītaḥ trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jātaḥ udvigna-mānasaḥ dāruṇam ārta-svaram muñcet āravet viravet /na aham yuṣmākam kiṃ-cid aparādhyāmi iti vācam bhāṣet
現代漢譯 “世尊啊!這時這個窮人惶恐不安,毛骨悚然,驚慌失措,於是痛哭尖叫,發出可怕的哀號,喊道:‘我根本沒有冒犯得罪你們什麼。’
新主題句,連動式
護譯 “遑懅躄地,謂追者曰:‘我不相犯,何為見捉?’
什譯 “窮子驚愕,稱怨大喚:‘我不相犯,何為見捉?’

第219頁 / 共328頁