梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第478頁 / 共719頁

序號4-26

梵語 atha khalu bhagavan sa puruṣaḥ putra-tṛṣṇā-saṃpīḍitas tasmin kṣaṇa-lava-muhūrte javanān puruṣān saṃpreṣayet [4-26-1] /gacchata mārṣā etaṃ puruṣaṃ śīghram ānayadhvaṃ [4-26-2]
現代漢譯 “世尊啊!於是這個因渴望兒子而備受折磨的人,就在這一剎那、這一瞬息、這一須臾間,立刻差遣幾個行動敏捷的僕人,說道:‘賢士們啊,快去把那人追回來。’
4-23.的後續子句,兼語式
護譯 “遣傍侍者,追呼令還。
什譯 “即遣傍人,急追將還。

序號4-26-2

梵語 gacchata [4-26-2-1] mārṣā [4-26-2-2] etaṃ puruṣaṃ [4-26-2-3] śīghram [4-26-2-4] ānayadhvaṃ [4-26-2-5]
梵語非連聲形式 gacchata mārṣāḥ etam puruṣam śīghram ānayadhvam
現代漢譯 ‘賢士們啊!快去把那人追回來!’

第478頁 / 共719頁