梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第476頁 / 共719頁

序號4-25

梵語 ahaṃ caitam eva punaḥ-punaḥ samanusmarāmi [4-25-1] /ayaṃ ca svayam evehāgataḥ [4-25-2] /ahaṃ ca jīrṇo vṛddho mahallakaḥ [4-25-3]
現代漢譯 “‘我一次又一次地思念他,他居然自己回來,而我已是年邁衰弱的老人。’
新主題鏈,對比式並列複句
護譯 (無)。
什譯 “‘我常思念此子,無由見之,而忽自來,甚適我願。我雖年朽,猶故貪惜。’

序號4-25-3

梵語 ahaṃ [4-25-3-1] ca [4-25-3-2] jīrṇo vṛddho mahallakaḥ [4-25-3-3]
梵語非連聲形式 aham ca jīrṇaḥ vṛddhaḥ mahallakaḥ
現代漢譯 而我也衰老了。省略be動詞。
護譯 (無)。
什譯 我雖年朽,猶故貪惜。 [注] 分句,“雖”為增譯連詞

第476頁 / 共719頁