梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第474頁 / 共719頁

序號4-25

梵語 ahaṃ caitam eva punaḥ-punaḥ samanusmarāmi [4-25-1] /ayaṃ ca svayam evehāgataḥ [4-25-2] /ahaṃ ca jīrṇo vṛddho mahallakaḥ [4-25-3]
現代漢譯 “‘我一次又一次地思念他,他居然自己回來,而我已是年邁衰弱的老人。’
新主題鏈,對比式並列複句
護譯 (無)。
什譯 “‘我常思念此子,無由見之,而忽自來,甚適我願。我雖年朽,猶故貪惜。’

序號4-25-1

梵語 ahaṃ [4-25-1-1] ca [4-25-1-2] itam [4-25-1-3] eva [4-25-1-4] punaḥ-punaḥ [4-25-1-5] samanusmarāmi [4-25-1-6]
梵語非連聲形式 aham ca etam eva punaḥ-punaḥ samanusmarāmi
現代漢譯 我一次又一次地思念這個人。
護譯 (無)。
什譯 我常思念此子,無由見之。 [注] 分句

第474頁 / 共719頁