梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第473頁 / 共719頁

序號4-24

梵語 āścaryaṃ yāvad yatra hi nāmāsya mahato hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya paribhoktopalabdhaḥ [4-24-1]
梵語非連聲形式 āścaryam yāvat yatra hi nāma asya mahataḥ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya paribhoktā upalabdhaḥ
現代漢譯 “‘多麼神奇啊!這座藏有金銀財寶稻穀的巨大寶庫和倉庫從此終於有了繼承人。
新主題句
護譯 (無)。
什譯 “‘我財物庫藏,今有所付。

序號4-24-1

梵語 āścaryaṃ [4-24-1-1] yāvad [4-24-1-2] yatra [4-24-1-3] hi [4-24-1-4] nām [4-24-1-5] āsya mahato hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya [4-24-1-6] paribhokt [4-24-1-7] opalabdhaḥ [4-24-1-8]
梵語非連聲形式 āścaryam yāvat yatra hi nāma asya mahataḥ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya paribhoktā upalabdhaḥ
現代漢譯 “‘多麼神奇啊!這座藏有金銀財寶稻穀的巨大寶庫和倉庫從此終於有了繼承人。
新主題句
護譯 (無)。
什譯 “‘我財物庫藏,今有所付。

第473頁 / 共719頁