梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第472頁 / 共719頁

序號4-23

梵語 atha khalu bhagavan sa āḍḥyaḥ puruṣaḥ svake niveśana-dvāre siṃhāsana upaviṣṭas taṃ svakaṃ putraṃ saha-darśanenaiva pratyabhijānīyāt [4-23-1] /dṛṣṭvā ca punas tuṣṭa udagra ātta-manaskaḥ pramuditaḥ prīti-saumanasya-jāto bhaved evaṃ ca cintayet [4-23-2] [4-23-3]
現代漢譯 “世尊啊!這時這位富豪坐在自家門前的師子座上,一見就認出了自己的兒子。看見之後,再度滿意,激動,喜悅,高興,愉快,這樣思忖道:
新主題句,連動式
護譯 “父遙見子,心用歡喜。
什譯 “時富長者於師子座,見子便識,心大歡喜,即作是念:

序號4-23-3

梵語 evaṃ [4-23-3-1] ca [4-23-3-2] cintayet [4-23-3-3]
梵語非連聲形式 evam ca cintayet
現代漢譯 這樣思忖。
護譯 (無)。
什譯 即作是念。 [注] 核心動詞句↔連動式的VP3

第472頁 / 共719頁