梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第470頁 / 共719頁

序號4-23

梵語 atha khalu bhagavan sa āḍḥyaḥ puruṣaḥ svake niveśana-dvāre siṃhāsana upaviṣṭas taṃ svakaṃ putraṃ saha-darśanenaiva pratyabhijānīyāt [4-23-1] /dṛṣṭvā ca punas tuṣṭa udagra ātta-manaskaḥ pramuditaḥ prīti-saumanasya-jāto bhaved evaṃ ca cintayet [4-23-2] [4-23-3]
現代漢譯 “世尊啊!這時這位富豪坐在自家門前的師子座上,一見就認出了自己的兒子。看見之後,再度滿意,激動,喜悅,高興,愉快,這樣思忖道:
新主題句,連動式
護譯 “父遙見子,心用歡喜。
什譯 “時富長者於師子座,見子便識,心大歡喜,即作是念:

序號4-23-1

梵語 atha khalu [4-23-1-1] bhagavan [4-23-1-2] sa āḍḥyaḥ puruṣaḥ [4-23-1-3] svake niveśana-dvāre [4-23-1-4] siṃhāsan [4-23-1-5] aupaviṣṭas [4-23-1-6] taṃ svakaṃ putraṃ [4-23-1-7] saha-darśanena [4-23-1-8] [4-23-1-9] iva pratyabhijānīyāt [4-23-1-10]
梵語非連聲形式 atha khalu bhagavan saḥ āḍḥyaḥ puruṣaḥ svake niveśana-dvāre siṃha-āsane upaviṣṭaḥ tam svakam putram saha-darśanena eva pratyabhijānīyāt
現代漢譯 世尊啊!這時這位富豪坐在自家門前的師子座上,一看到就認出 : 他是自己的兒子。
護譯 父遙見子。 [注] ger.結構↔連動式的VP1
什譯 時富長者於師子座,見子便識。 [注] ger.結構↔連動式的VP1

第470頁 / 共719頁