梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第213頁 / 共328頁

序號4-22

梵語 atha khalu bhagavan sa daridra-puruṣo duḥkha-paraṃparā-manasikāra-bhaya-bhītas tvaramāṇaḥ prakrāmet palāyen na tatra saṃtiṣṭhet [4-22-1]
梵語非連聲形式 atha khalu bhagavan saḥ daridra-puruṣaḥ duḥkha-paraṃparā-manasikāra-bhaya-bhītaḥ tvaramāṇaḥ prakrāmet palāyet na tatra saṃtiṣṭhet
現代漢譯 “世尊啊!這時,這個窮人想到接連不斷的痛苦而恐懼萬分,急忙逃走,不在此處停留。
4-18.的後續子句
護譯 “進退猶豫,不敢自前,孚便馳走。
什譯 “作是念已,疾走而去。

第213頁 / 共328頁