梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第468頁 / 共719頁

序號4-21

梵語 alaṃ me ciraṃ vilambitena [4-21-1] /mā haivāham iha vaiṣṭiko vā gṛhyeyānyataraṃ vā doṣam anuprāpnuyāṃ [4-21-2]
現代漢譯 “‘我可不要長期逗留,以免在這裏被抓去強迫勞役,或是受到別的傷害。’
新主題鏈,假設複句
護譯 (無)。
什譯 “‘若久住此,或見逼迫,強使我作。’

序號4-21-2

梵語 mā haiv [4-21-2-1] āham [4-21-2-2] iha [4-21-2-3] vaiṣṭiko [4-21-2-4] vā gṛhyey [4-21-2-5] ānyat [4-21-2-6] araṃ vā doṣam anuprāpnuyāṃ [4-21-2-7]
梵語非連聲形式 mā hā eva aham iha vaiṣṭikaḥ vā gṛhyeya anyataram vā doṣam anuprāpnuyām
現代漢譯 以免在這裡被抓去強迫勞役,或遭受別的傷害。
護譯 (無)。
什譯 或見逼迫,強使我作。 [注] 定式動詞↔結果主句

第468頁 / 共719頁