梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2450頁 / 共4097頁

序號4-18

梵語 adrākṣīt sa bhagavan daridra-puruṣas taṃ svakaṃ pitaraṃ svake niveśana-dvāra evaṃ-rūpayarddhyopaviṣṭaṃ mahatā jana-kāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇaṃ [4-18-1] /dṛṣṭvā ca punar bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānasa evam anuvicintayāmāsa [4-18-2]
現代漢譯 “世尊啊!這個窮人目睹自己的父親,以如此富貴威嚴而坐在自家門前,大批民眾圍繞,行使家長職責,於是驚慌恐懼,毛骨悚然,心慌意亂,這樣思忖道:
新主題句,連動式
護譯 “子覲長者色像威嚴,怖不自寧,
什譯 “窮子見父有大力勢,即懷恐怖,悔來至此。竊作是念:

序號4-18-2

梵語 dṛṣṭvā [4-18-2-1] ca [4-18-2-2] punar [4-18-2-3] bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānasa [4-18-2-4] evam [4-18-2-5] anuvicintayāmāsa [4-18-2-6]
梵語非連聲形式 dṛṣṭvā ca punar bhītaḥ trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jātaḥ udvigna-mānasaḥ evam anuvicintayām āsa
現代漢譯 看見之後,再度驚慌恐懼顫慄,毛骨悚然,心慌意亂,這樣思忖道:
護譯 怖不自寧。 [注] 連動式的VP2。
什譯 即懷恐怖,悔來至此。竊作是念: [注] 連動式的VP2。

序號4-18-2-4

梵語 bhītaḥ trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jātaḥ udvigna-mānasaḥ
現代漢譯 驚慌恐懼顫慄,毛骨悚然,心慌意亂。省略be動詞。
護譯 怖不自寧。
什譯 即懷恐怖。

bhītaḥ ⇨ √bhī ppp.m.sg.N. 懼怕。
trastaḥ ⇨ √tras ppp.m.sg.N. 驚恐。
saṃvignaḥ ⇨ saṃ-√vij ppp.m.sg.N. 顫慄、受驚跳起。
sam ⇨ pref. 一起。
√vij ⇨ 顫慄。
saṃhṛṣṭa-roma-kūpa-jātaḥ ⇨ saṃhṛṣṭa-roma-kūpa-jāta ppp.m.sg.N. 毛髮直立。依主釋(業格關係)。
saṃhṛṣṭa-roma-kūpa ⇨ m. 毛髮直立。持業釋(形容詞關係)。
saṃhṛṣṭa ⇨ saṃ-√hṛṣ ppp. (毛髮因恐懼等)直立。
sam ⇨ pref. 完全地。
√hṛṣ ⇨ 毛髮因恐懼等 直立。
roma-kūpa ⇨ m. 毛孔。依主釋(屬格關係)。
roma ⇨ roman n. 人和動物身上的體毛。
kūpa ⇨ m. 毛孔。
jāta ⇨ √jan ppp. 出生。
udvigna-mānasaḥ ⇨ udvigna-mānasa adj.m.sg.N. 心慌意亂。持業釋(形容詞關係)。
udvigna ⇨ ud-√vij ppp. 攪動、不安。
ud ⇨ pref. 往上。
√vij ⇨ 顫慄。
mānasa ⇨ n. 心。構成形容詞性複合詞時,表示懷有...的心的。

第2450頁 / 共4097頁