梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第462頁 / 共719頁

序號4-18

梵語 adrākṣīt sa bhagavan daridra-puruṣas taṃ svakaṃ pitaraṃ svake niveśana-dvāra evaṃ-rūpayarddhyopaviṣṭaṃ mahatā jana-kāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇaṃ [4-18-1] /dṛṣṭvā ca punar bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānasa evam anuvicintayāmāsa [4-18-2]
現代漢譯 “世尊啊!這個窮人目睹自己的父親,以如此富貴威嚴而坐在自家門前,大批民眾圍繞,行使家長職責,於是驚慌恐懼,毛骨悚然,心慌意亂,這樣思忖道:
新主題句,連動式
護譯 “子覲長者色像威嚴,怖不自寧,
什譯 “窮子見父有大力勢,即懷恐怖,悔來至此。竊作是念:

序號4-18-2

梵語 dṛṣṭvā [4-18-2-1] ca [4-18-2-2] punar [4-18-2-3] bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānasa [4-18-2-4] evam [4-18-2-5] anuvicintayāmāsa [4-18-2-6]
梵語非連聲形式 dṛṣṭvā ca punar bhītaḥ trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jātaḥ udvigna-mānasaḥ evam anuvicintayām āsa
現代漢譯 看見之後,再度驚慌恐懼顫慄,毛骨悚然,心慌意亂,這樣思忖道:
護譯 怖不自寧。 [注] 連動式的VP2。
什譯 即懷恐怖,悔來至此。竊作是念: [注] 連動式的VP2。

第462頁 / 共719頁