梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第209頁 / 共328頁

序號4-18

梵語 adrākṣīt sa bhagavan daridra-puruṣas taṃ svakaṃ pitaraṃ svake niveśana-dvāra evaṃ-rūpayarddhyopaviṣṭaṃ mahatā jana-kāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇaṃ [4-18-1] /dṛṣṭvā ca punar bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānasa evam anuvicintayāmāsa [4-18-2]
現代漢譯 “世尊啊!這個窮人目睹自己的父親,以如此富貴威嚴而坐在自家門前,大批民眾圍繞,行使家長職責,於是驚慌恐懼,毛骨悚然,心慌意亂,這樣思忖道:
新主題句,連動式
護譯 “子覲長者色像威嚴,怖不自寧,
什譯 “窮子見父有大力勢,即懷恐怖,悔來至此。竊作是念:

第209頁 / 共328頁