梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第207頁 / 共328頁

序號4-16

梵語 atha khalu bhagavan sa daridra-puruṣa āhāra-cīvaraṃ paryeṣamāṇo ’nupūrveṇa yena tasya prabhūta-hiraṇya-suvarṇa-dhana-dhānya-krośa-koṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet [4-16-1]
梵語非連聲形式 atha khalu bhagavan saḥ daridra-puruṣaḥ āhāra-cīvaram paryeṣamāṇaḥ anupūrveṇa yena tasya prabhūta-hiraṇya-suvarṇa-dhana-dhānya-krośa-koṣṭhāgārasya samṛddhasya puruṣasya niveśanam tena upasaṃkrāmet
現代漢譯 “世尊啊!這時,這個窮人因為求索衣食,漸漸走近這位寶庫眾多、糧倉殷實、金銀財富不計其數的興隆人家。
新主題句
護譯 “其子僥會,至長者家。
什譯 “世尊!爾時窮子傭賃展轉遇到父舍,住立門側。

第207頁 / 共328頁