梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第4093頁 / 共4097頁

序號4-137

梵語 ity ārya-Saddharmapuṇḍarīke dharma-paryāye adhimukti-parivarto nāma caturthaḥ. [4-137-1] 如上所述,(這是)聖“妙法蓮華”法門中名為“信解品”的第四(品)。
護譯 〈信樂品〉第四
什譯 《妙法蓮華經》〈信解品〉第四

序號4-137-1

梵語 ity [4-137-1-1] ārya-Saddharmapuṇḍarīke [4-137-1-2] dharma-paryāye [4-137-1-3] adhimukti-parivarto [4-137-1-4] nāma [4-137-1-5] caturthaḥ. [4-137-1-6]
梵語非連聲形式 iti ārya-Saddharmapuṇḍarīke dharma-paryāye adhimukti-parivartaḥ nāma caturthaḥ
現代漢譯 如上所述,(這是)聖“妙法蓮華”法門中名為“信解品”的第四(品)。

序號4-137-1-2

梵語 ārya-Saddharmapuṇḍarīke
梵語非連聲形式 ārya-Saddharma-puṇḍarīka
梵語標註 m.sg.L.
現代漢譯 神聖的猶如白蓮華的妙法。持業釋(形容詞關係)。

ārya ⇨ adj. 神聖的。
saddharma-puṇḍarīka ⇨ 猶如白蓮華的妙法。持業釋(同位語關係)。
saddharma ⇨ sat-dharma m. 妙法、正法、真實的法。持業釋(形容詞關係)。
sat ⇨ adj. 真實的、正確的、善的、殊勝的。
dharma ⇨ 法。
puṇḍarīka ⇨ n. 白蓮華。

第4093頁 / 共4097頁