梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第327頁 / 共328頁

序號4-136

梵語 tathāgataś carya prajānamānaḥ sarveṣa sattvāna tha pudgalānām [4-136-1] / bahu-prakāraṃ hi bravīti dharmaṃ nidarśayanto imam agra-bodhim [4-136-2] //62//
護譯 如來皆覩,眾人性行,他人心念。一切群萌,以若幹法,而致墮落。以法示現,此尊佛道。
什譯 隨諸眾生,宿世善根,又知成熟、未成熟者,種種籌量,分別知已,於一乘道、隨宜說三。

第327頁 / 共328頁