梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第715頁 / 共719頁

序號4-135

梵語 pratipatti darśeti bahu-prakāraṃ sattvāna sthānāni prajānamānaḥ [4-135-1] / nānādhimuktiṃ ca viditva teṣāṃ hetū-sahasrehi bravīti dharmam [4-135-2] //61//
護譯 然大燈明,示無央眾,知諸黎庶,筋力所在,若幹種種,所憙樂願,因緣百千,而順開化。
什譯 知諸眾生,種種欲樂,及其志力。隨所堪任,以無量喻,而為說法。

序號4-135-1

梵語 pratipatti [4-135-1-1] darśeti [4-135-1-2] bahu-prakāraṃ [4-135-1-3] sattvāna [4-135-1-4] sthānāni [4-135-1-5] prajānamānaḥ [4-135-1-6]
梵語非連聲形式 pratipatti darśeti bahu-prakāram sattvāna sthānāni prajānamānaḥ
現代漢譯 瞭解眾生的狀況而展現種種(修行的)進路。

第715頁 / 共719頁