梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第713頁 / 共719頁

序號4-134

梵語 anuvartamānas tatha nitya-kālaṃ nimitta-cārīṇa bravīti dharmam [4-134-1] / dharmeśvaro īśvaru sarva-loke maheśvaro loka-vināyakendraḥ [4-134-2] //60//
護譯 安慰勸進,恒以時節,未曾修設,望想福行。於一切世,諸法中尊,皆為大神,最勝如來。
什譯 取相凡夫,隨宜為說。諸佛於法,得最自在。

序號4-134-1

梵語 anuvartamānas [4-134-1-1] tatha [4-134-1-2] nitya-kālaṃ [4-134-1-3] nimitta-cārīṇa [4-134-1-4] bravīti [4-134-1-5] dharmam [4-134-1-6]
梵語非連聲形式 anuvartamānaḥ tatha nitya-kālam nimitta-cārīṇa bravīti dharmam
現代漢譯 常依隨取相凡夫,宣說正法。

第713頁 / 共719頁