梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第711頁 / 共719頁

序號4-133

梵語 mahātma-dharmā atulānubhāvā maha-rddhikāḥ kṣānti-bale pratiṣṭhitāḥ / buddhā mahā-rāja anāsravā jinā [4-133-1] sahanti bālāna ima īdṛśāni [4-133-2] //59//
護譯 高遠之法,無量無限,其大神足,建立法力。佛為大王,無漏最勝,堪任堅強,常修牢固,
什譯 諸佛稀有,無量無邊,不可思議,大神通力,無漏無為,諸法之王。能為下劣,忍於斯事,

序號4-133-1

梵語 mahātma-dharmā [4-133-1-1] atulānubhāvā [4-133-1-2] maha-rddhikāḥ [4-133-1-3] kṣānti-bale [4-133-1-4] pratiṣṭhitāḥ [4-133-1-5] buddhā [4-133-1-6] mahā-rāja [4-133-1-7] anāsravā [4-133-1-8] jinā [4-133-1-9]
梵語非連聲形式 maha-ātma-dharmāḥ atula-anubhāvāḥ maha-rddhikāḥ kṣānti-bale pratiṣṭhitāḥ buddhāḥ mahā-rāja anāsravāḥ jināḥ
現代漢譯 諸佛具有偉大崇高特質,威力無比,有大神通,已建立安忍力,是偉大的王,無漏的勝者。

第711頁 / 共719頁