梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第324頁 / 共328頁

序號4-133

梵語 mahātma-dharmā atulānubhāvā maha-rddhikāḥ kṣānti-bale pratiṣṭhitāḥ / buddhā mahā-rāja anāsravā jinā [4-133-1] sahanti bālāna ima īdṛśāni [4-133-2] //59//
護譯 高遠之法,無量無限,其大神足,建立法力。佛為大王,無漏最勝,堪任堅強,常修牢固,
什譯 諸佛稀有,無量無邊,不可思議,大神通力,無漏無為,諸法之王。能為下劣,忍於斯事,

第324頁 / 共328頁