梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第709頁 / 共719頁

序號4-132

梵語 gilāna-bhaiṣajya bahu-prakāraṃ pūjārtha dadyāt sugatasya nityam [4-132-1] / dadeya kalpān yatha gaṅga-vālikā naivaṃ kadā-cit pratikartu śakyam [4-132-2] //58//
護譯 若疾病者,無所藥療,今日供養,安住廣度,所施劫數,如江河沙,所造立者,無能奪還。
什譯 如斯等事,以用供養,于恒沙劫,亦不能報。

序號4-132-1

梵語 gilāna-bhaiṣajya [4-132-1-1] bahu-prakāraṃ [4-132-1-2] pūjārtha [4-132-1-3] dadyāt [4-132-1-4] sugatasya [4-132-1-5] nityam [4-132-1-6]
梵語非連聲形式 gilāna-bhaiṣajya bahu-prakāram pūjā-artha dadyāt sugatasya nityam
現代漢譯 為了供奉,經常獻上多種治病良藥給善逝。

第709頁 / 共719頁