梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第321頁 / 共328頁

序號4-130

梵語 hastehi pādehi śireṇa cāpi pratipriyaṃ duṣkarakaṃ hi kartum [4-130-1] / śireṇa aṃsena ca yo dhareta paripūrṇa-kalpān yatha gaṅga-vālikāḥ [4-130-2] //56//
護譯 今日無著,燒罪度岸,修行為業,踴躍歡喜。吾等歸聖,以頂受之,所願具足,如江河沙。
什譯 手足供給,頭頂禮敬,一切供養,皆不能報。若以頂戴,兩肩荷負,于恒沙劫,盡心恭敬;

第321頁 / 共328頁