梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第204頁 / 共328頁

序號4-13

梵語 aham asmi jīrṇo vṛddho mahallakaḥ [4-13-1] prabhūtaṃ me hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgāraṃ saṃvidyate [4-13-2] na ca me putraḥ kaścid asti [4-13-3] /mā haiva mama kāla-kriyā bhavet sarvam idam aparibhuktaṃ vinaśyet [4-13-4]
現代漢譯 “‘我年邁衰老,體弱無力。我雖然擁有大量儲藏金銀財寶和稻穀的寶庫和倉庫,卻連一個兒子也沒有。我一旦命終,這財富豈不就無人享用而全部散失。’
新主題鏈,對比式並列複句
護譯 “財富無量,橫濟遠近,竊惟:‘我老朽,耄垂至,假使終沒,室藏騷散。
什譯 “老朽,多有財物,金銀珍寶,倉庫盈溢;無有子息,一旦終沒,財物散失,無所委付。

第204頁 / 共328頁