梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第704頁 / 共719頁

序號4-129

梵語 ko nāma śaktaḥ pratikartu tubhyam udyukta-rūpo bahu-kalpa-koṭyaḥ [4-129-1] / suduṣkarāṇa īdṛśakā karoṣi suduṣkarāna yāna iha martya-loke [4-129-2] //55//
護譯 何所名色,造立寂然,蠲除眾生,無億數劫,於是所造,甚難得值,計於世間,稀有及者。
什譯 世尊大恩,以稀有事,憐湣教化,利益我等,無量億劫,誰能報者。

序號4-129-2

梵語 suduṣkarāṇa īdṛśakā [4-129-2-2] karoṣi [4-129-2-3] suduṣkarāna [4-129-2-1] [4-129-2-4] ’yān’ iha martya-loke [4-129-2-5]
梵語非連聲形式 suduṣkarāṇa īdṛśakā karoṣi suduṣkarāna ayāna iha martya-loke
現代漢譯 在這人世間有許多極難做的事,(而)你就做這般難做的事。

第704頁 / 共719頁