梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第319頁 / 共328頁

序號4-128

梵語 arhanta-bhūtā vayam adya nātha [4-128-1] arhāmahe pūja sadevakātaḥ / lokāt samārātu sabrahmakātaḥ sarveṣa sattvāna ca antikātaḥ [4-128-2] //54//
護譯 今日乃為,致無所著,以無著誼,為諸天說,世人魔王,及與梵天,為親一切,眾生之類。
什譯 我等今者,真阿羅漢,於諸世間,天人魔梵,普於其中,應受供養。

第319頁 / 共328頁