梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第700頁 / 共719頁

序號4-127

梵語 adyo vayaṃ śrāvaka-bhūta nātha saṃśrāvayiṣyāmatha cāgra-bodhiṃ [4-127-1] / bodhīya śabdaṃ ca prakāśayāmas teno vayaṃ śrāvaka bhīṣma-kalpāḥ [4-127-2] //53//
護譯 我等今日,乃為聲聞,還得聽省,上尊佛道,當復見揚,聖覺音聲,以故獲聽,超度恐懼。
什譯 我等今者,真是聲聞,以佛道聲,令一切聞。

序號4-127-2

梵語 bodhīya śabdaṃ [4-127-2-1] ca prakāśayāmas [4-127-2-2] teno [4-127-2-3] vayaṃ śrāvaka bhīṣma-kalpāḥ [4-127-2-4]
梵語非連聲形式 bodhīya śabdam ca prakāśayāmaḥ tenaḥ vayam śrāvaka bhīṣma-kalpāḥ
現代漢譯 並且我們解說佛音。因此,我們是具有巨大決心的聲聞。

第700頁 / 共719頁