梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第699頁 / 共719頁

序號4-127

梵語 adyo vayaṃ śrāvaka-bhūta nātha saṃśrāvayiṣyāmatha cāgra-bodhiṃ [4-127-1] / bodhīya śabdaṃ ca prakāśayāmas teno vayaṃ śrāvaka bhīṣma-kalpāḥ [4-127-2] //53//
護譯 我等今日,乃為聲聞,還得聽省,上尊佛道,當復見揚,聖覺音聲,以故獲聽,超度恐懼。
什譯 我等今者,真是聲聞,以佛道聲,令一切聞。

序號4-127-1

梵語 adyo [4-127-1-1] vayaṃ [4-127-1-2] śrāvaka-bhūta [4-127-1-3] nātha [4-127-1-4] saṃśrāvayiṣyāmatha [4-127-1-5] [4-127-1-6] cāgra-bodhiṃ [4-127-1-7]
梵語非連聲形式 adyo vayam śrāvaka-bhūta nātha saṃśrāvayiṣyāmatha ca agra-bodhim
現代漢譯 護主啊!我們是真正的聲聞,今將宣講至高菩提。

第699頁 / 共719頁