梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第698頁 / 共719頁

序號4-126

梵語 yad brahma-caryaṃ paramaṃ viśuddhaṃ niṣevitaṃ śāsani nāyakasya [4-126-1] / tasyo viśiṣṭaṃ phalam adya labdhaṃ śāntaṃ udāraṃ ca anāsravaṃ ca [4-126-2] //52//
護譯 其有長夜,清淨梵行,依倚法王,深遠之慧,而為具足,此尊德果,日成微妙,無有諸漏。
什譯 法王法中,久修梵行,今得無漏,無上大果。

序號4-126-2

梵語 tasyo [4-126-2-1] viśiṣṭaṃ [4-126-2-2] phalam [4-126-2-3] adya [4-126-2-4] labdhaṃ [4-126-2-5] śāntaṃ [4-126-2-6] udāraṃ [4-126-2-7] ca [4-126-2-8] anāsravaṃ [4-126-2-9] ca
梵語非連聲形式 tasyo viśiṣṭam phalam adya labdham śāntam udāram ca anāsravam ca
現代漢譯 今已獲得此梵行的殊勝、寂靜、高貴、無漏之果。

第698頁 / 共719頁