梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第317頁 / 共328頁

序號4-126

梵語 yad brahma-caryaṃ paramaṃ viśuddhaṃ niṣevitaṃ śāsani nāyakasya [4-126-1] / tasyo viśiṣṭaṃ phalam adya labdhaṃ śāntaṃ udāraṃ ca anāsravaṃ ca [4-126-2] //52//
護譯 其有長夜,清淨梵行,依倚法王,深遠之慧,而為具足,此尊德果,日成微妙,無有諸漏。
什譯 法王法中,久修梵行,今得無漏,無上大果。

第317頁 / 共328頁