梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第694頁 / 共719頁

序號4-124

梵語 āścarya-prāptā sahasā sma adya yathā daridro labhiyāna vittam [4-124-1] / phalaṃ ca prāptaṃ iha buddha-śāsane prathamaṃ viśiṣṭaṃ ca anāsravaṃ ca [4-124-2] //50//
護譯 我等今日,致得百千,未曾有法,如貧得財。於佛教化,獲道得寶,第一清淨,無復諸漏。
什譯 我等今日,得未曾有,非先所望,而今自得,如彼窮子,得無量寶。世尊我今,得道得果,於無漏法,得清淨眼。

序號4-124-2

梵語 phalaṃ [4-124-2-1] ca [4-124-2-2] prāptaṃ [4-124-2-3] iha [4-124-2-4] buddha-śāsane [4-124-2-5] prathamaṃ [4-124-2-6] viśiṣṭaṃ [4-124-2-7] ca [4-124-2-8] anāsravaṃ [4-124-2-9] ca
梵語非連聲形式 phalam ca prāptam iha buddha-śāsane prathamam viśiṣṭam ca anāsravam ca
現代漢譯 在佛陀的教法中,今日(我們)獲得第一、殊勝、無漏之果。

第694頁 / 共719頁