梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第690頁 / 共719頁

序號4-122

梵語 upāya-kauśalya yathaiva tasya mahā-dhanasya puruṣasya kāle / hīnādhimuktaṃ satataṃ dameti [4-122-1] damiyāna cāsmai pradadāti vittam [4-122-2] //48//
護譯 善權方便,猶若如父,譬如長者,遭時大富。其子而復,窮劣下極,則以財寶,而施與之。
什譯 如富長者,知子志劣,以方便力,柔伏其心,然後乃付,一切財物。

序號4-122-2

梵語 damiyāna [4-122-2-1] [4-122-2-2] cāsmai [4-122-2-3] pradadāti [4-122-2-4] vittam [4-122-2-5]
梵語非連聲形式 damiyāna ca asmai pradadāti vittam
現代漢譯 調伏之後便給予這個(兒子)財產。

第690頁 / 共719頁