梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第313頁 / 共328頁

序號4-122

梵語 upāya-kauśalya yathaiva tasya mahā-dhanasya puruṣasya kāle / hīnādhimuktaṃ satataṃ dameti [4-122-1] damiyāna cāsmai pradadāti vittam [4-122-2] //48//
護譯 善權方便,猶若如父,譬如長者,遭時大富。其子而復,窮劣下極,則以財寶,而施與之。
什譯 如富長者,知子志劣,以方便力,柔伏其心,然後乃付,一切財物。

第313頁 / 共328頁