梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第687頁 / 共719頁

序號4-121

梵語 taṃ cāsma lokācariyaḥ svayaṃ-bhūr upekṣate kālam avekṣamāṇaḥ [4-121-1] / na bhāṣate bhūta-padārtha-saṃdhiṃ adhimuktim asmāku gaveṣamāṇaḥ [4-121-2] //47//
護譯 有大導師,周旋世間,普悉觀察,如此輩相。諸恐懼者,令得利誼,求索勸助,令我信樂。
什譯 導師見舍,觀我心故,初不勸進,說有實利。

序號4-121-1

梵語 taṃ cāsma [4-121-1-2] lo [4-121-1-1] kācariyaḥ svayaṃ-bhūr [4-121-1-3] upekṣate [4-121-1-4] kālam avekṣamāṇaḥ [4-121-1-5]
梵語非連聲形式 tam ca asma loka-ācariyaḥ svayaṃ-bhūḥ upekṣate kālam avekṣamāṇaḥ
現代漢譯 自在導師觀察我們,暫不考慮這個時機。

第687頁 / 共719頁