梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第312頁 / 共328頁

序號4-121

梵語 taṃ cāsma lokācariyaḥ svayaṃ-bhūr upekṣate kālam avekṣamāṇaḥ [4-121-1] / na bhāṣate bhūta-padārtha-saṃdhiṃ adhimuktim asmāku gaveṣamāṇaḥ [4-121-2] //47//
護譯 有大導師,周旋世間,普悉觀察,如此輩相。諸恐懼者,令得利誼,求索勸助,令我信樂。
什譯 導師見舍,觀我心故,初不勸進,說有實利。

第312頁 / 共328頁