梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第311頁 / 共328頁

序號4-120

梵語 yaṃhi prakāśema jinātma-jānāṃ ye prasthitā bhonti ihāgra-bodhau [4-120-1] / teṣāṃ ca yat-kiṃ-ci vadāma dharmaṃ spṛha tatra asmāka na jātu bhoti [4-120-2] //46//
護譯 最勝所演,經身之慧,假使有人,願等佛道,為是等故,加賜法事,由緣致斯,餘徒欽樂。
什譯 則為已得,報佛之恩。我等雖為,諸佛子等,說菩薩法,以求佛道;而於是法,永無願樂。

第311頁 / 共328頁