梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第447頁 / 共719頁

序號4-12

梵語 atha khalu bhagavan sa daridra-puruṣasya pitā bahu-dhana-hiraṇya-kośa-koṣṭhāgāras tasmin nagare vasamānas taṃ pañcāśad-varṣa-naṣṭaṃ putraṃ satata-samitam anusmaret [4-12-1] samanusmaramāṇaś ca na kasya-cid ācakṣed anyatraika evātmanādhyātmaṃ saṃtapyed evaṃ ca cintayet [4-12-2]
現代漢譯 “世尊啊!這時,窮人的父親住在城中,擁有許多貯藏金器財寶的寶庫和倉庫,經常思念已經失蹤了五十年的兒子。儘管思念,除了一個人獨自內心憂悔,不曾對任何人說起,他這樣思忖道:
新主題鏈
護譯 “適值秋節,入處城內,循行帑藏,與子別久,忽然思見,不知所在,自念一夫。
什譯 “父母念子,與子離別五十餘年,而未曾向人說如此事,但自思惟,心懷悔恨,自念:

序號4-12-1

梵語 atha khalu [4-12-1-1] bhagavan [4-12-1-2] sa daridra-puruṣasya pitā bahu-dhana-hiraṇya-kośa-koṣṭhāgāras [4-12-1-3] [4-12-1-4] tasmin nagare [4-12-1-5] vasamānas [4-12-1-6] taṃ pañcāśad-varṣa-naṣṭaṃ putraṃ [4-12-1-7] satata-samitam [4-12-1-8] anusmaret [4-12-1-9]
梵語非連聲形式 atha khalu bhagavan saḥ daridra-puruṣasya pitā bahu-dhana-hiraṇya-kośa-koṣṭhāgāraḥ tasmin nagare vasamānaḥ tam pañcāśat-varṣa-naṣṭam putram satata-samitam anusmaret
現代漢譯 世尊啊!這時,窮人的父親住在城中,擁有許多貯藏金器財寶的寶庫和倉庫,經常思念已經失蹤了五十年的兒子。
護譯 適值秋節,入處城內,循行帑藏,與子別久,忽然思見,不知所在。
什譯 父母念子,與子離別五十餘年。

第447頁 / 共719頁