梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第203頁 / 共328頁

序號4-12

梵語 atha khalu bhagavan sa daridra-puruṣasya pitā bahu-dhana-hiraṇya-kośa-koṣṭhāgāras tasmin nagare vasamānas taṃ pañcāśad-varṣa-naṣṭaṃ putraṃ satata-samitam anusmaret [4-12-1] samanusmaramāṇaś ca na kasya-cid ācakṣed anyatraika evātmanādhyātmaṃ saṃtapyed evaṃ ca cintayet [4-12-2]
現代漢譯 “世尊啊!這時,窮人的父親住在城中,擁有許多貯藏金器財寶的寶庫和倉庫,經常思念已經失蹤了五十年的兒子。儘管思念,除了一個人獨自內心憂悔,不曾對任何人說起,他這樣思忖道:
新主題鏈
護譯 “適值秋節,入處城內,循行帑藏,與子別久,忽然思見,不知所在,自念一夫。
什譯 “父母念子,與子離別五十餘年,而未曾向人說如此事,但自思惟,心懷悔恨,自念:

第203頁 / 共328頁