梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第310頁 / 共328頁

序號4-119

梵語 nirvāṇa-paryanti samucchraye ’smin paribhāvitā śūnyata dīrgha-rātraṃ [4-119-1] / parimukta traidhātuka-duḥkha-pīḍitā [4-119-2] kṛtaṃ ca asmābhi jinasya śāsanam [4-119-3] //45//
護譯 得無為限,當舍陰蓋,長夜精進,修理空誼,解脫三界,勤苦之惱。佛興教戒,則以具嚴,如是計之,無所乏少。
什譯 我等長夜,修習空法,得脫三界,苦惱之患,住最後身、有餘涅槃。佛所教化,得道不虛,

第310頁 / 共328頁