梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第681頁 / 共719頁

序號4-118

梵語 suniḥspṛhā smā vaya dīrgha-rātraṃ bauddhasya jñānasya anuttarasya [4-118-1] / praṇidhānam asmāka na jātu tatra [4-118-2] iyaṃ parā niṣṭha jinena uktā [4-118-3] //44//
護譯 常當修行,晝夜除慢。諸佛道誼,最無有上,未曾勸助,志存於彼。今乃究竟,具足最勝。
什譯 我等長夜,於佛智慧,無貪無著,無復志願;而自於法,謂是究竟。

序號4-118-3

梵語 iyaṃ parā niṣṭha [4-118-3-1] jinena [4-118-3-2] uktā [4-118-3-3]
梵語非連聲形式 iyam parā niṣṭha jinena uktā
現代漢譯 (我們以為:)此乃佛說的最高境界。

第681頁 / 共719頁