梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第678頁 / 共719頁

序號4-117

梵語 śāntāḥ kilā sarva imi dharma anāsravā nirodha-utpāda-vivarjitāś ca [4-117-1] / na cātra kaś-cid bhavatīha dharmo evaṃ tu cintetva na bhoti śraddhā [4-117-2] //43//
護譯 寂然在法,一切無漏,棄捐所興,滅度之事。由此思想,不成佛道。
什譯 所以者何?一切諸法,皆悉空寂,無生無滅,無大無小,無漏無為。如是思惟,不生喜樂。

序號4-117-2

梵語 na [4-117-2-1] cātra [4-117-2-2] kaś-cid [4-117-2-3] bhavat [4-117-2-4] īha [4-117-2-5] dharmo [4-117-2-6] evaṃ [4-117-2-7] tu [4-117-2-8] cintetva [4-117-2-9] na bhoti [4-117-2-10] śraddhā [4-117-2-11]
梵語非連聲形式 na ca atra kaś-cid bhavati iha dharmaḥ evam tu cintetva na bhoti śraddhā
現代漢譯 就這點而言,在這世上根本沒有法存在。這樣思忖之後,便不相信。

第678頁 / 共719頁