梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第308頁 / 共328頁

序號4-117

梵語 śāntāḥ kilā sarva imi dharma anāsravā nirodha-utpāda-vivarjitāś ca [4-117-1] / na cātra kaś-cid bhavatīha dharmo evaṃ tu cintetva na bhoti śraddhā [4-117-2] //43//
護譯 寂然在法,一切無漏,棄捐所興,滅度之事。由此思想,不成佛道。
什譯 所以者何?一切諸法,皆悉空寂,無生無滅,無大無小,無漏無為。如是思惟,不生喜樂。

第308頁 / 共328頁