梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第676頁 / 共719頁

序號4-116

梵語 pratyātmikīṃ nirvṛti kalpayāma etāvatā jñānaṃ idaṃ na bhūyaḥ [4-116-1] / nāsmāka harṣo pi kadā-ci bhoti kṣetreṣu buddhāna śruṇitva vyūhān [4-116-2] //42//
護譯 意中自想,盡得滅度,不願志求,如此比慧。又聞大聖,諸佛國土,未曾有意,發歡喜者。
什譯 我等內滅,自謂為足,唯了此事,更無餘事。我等若聞,淨佛國土,教化眾生,都無欣樂。

序號4-116-2

梵語 nāsmāka [4-116-2-2] harṣo [4-116-2-3] pi [4-116-2-4] kadā-ci [4-116-2-5] bhoti [4-116-2-6] kṣetreṣu buddhāna [4-116-2-1] [4-116-2-7] śruṇitva [4-116-2-8] vyūhān [4-116-2-9]
梵語非連聲形式 na asmāka harṣaḥ pi kadā-ci bhoti kṣetreṣu buddhāna śruṇitva vyūhān
現代漢譯 即使聽到諸佛國土中種種莊嚴的佈置,我們也從沒有欣喜。

第676頁 / 共719頁