梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第675頁 / 共719頁

序號4-116

梵語 pratyātmikīṃ nirvṛti kalpayāma etāvatā jñānaṃ idaṃ na bhūyaḥ [4-116-1] / nāsmāka harṣo pi kadā-ci bhoti kṣetreṣu buddhāna śruṇitva vyūhān [4-116-2] //42//
護譯 意中自想,盡得滅度,不願志求,如此比慧。又聞大聖,諸佛國土,未曾有意,發歡喜者。
什譯 我等內滅,自謂為足,唯了此事,更無餘事。我等若聞,淨佛國土,教化眾生,都無欣樂。

序號4-116-1

梵語 pratyātmikīṃ [4-116-1-1] nirvṛti [4-116-1-2] kalpayāma [4-116-1-3] etāvatā [4-116-1-4] jñānaṃ idaṃ [4-116-1-5] na [4-116-1-6] bhūyaḥ [4-116-1-7]
梵語非連聲形式 pratyātmikīm nirvṛti kalpayāma etāvatā jñānam idam na bhūyaḥ
現代漢譯 我們把自己的涅槃看成這樣(的境界) : 此智無更上。。

第675頁 / 共719頁