梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第307頁 / 共328頁

序號4-116

梵語 pratyātmikīṃ nirvṛti kalpayāma etāvatā jñānaṃ idaṃ na bhūyaḥ [4-116-1] / nāsmāka harṣo pi kadā-ci bhoti kṣetreṣu buddhāna śruṇitva vyūhān [4-116-2] //42//
護譯 意中自想,盡得滅度,不願志求,如此比慧。又聞大聖,諸佛國土,未曾有意,發歡喜者。
什譯 我等內滅,自謂為足,唯了此事,更無餘事。我等若聞,淨佛國土,教化眾生,都無欣樂。

第307頁 / 共328頁