梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第674頁 / 共719頁

序號4-115

梵語 daridra-cintāś ca vicintayāma viśrāṇayanto imu buddha-ghoṣam [4-115-1] / na caiva prārthe ’mu jinasya jñānaṃ jinasya jñānaṃ ca prakāśayāmaḥ [4-115-2] //41//
護譯 我等志願,貧心思念。假使得聞,於斯佛誨,不肯發起,如來之慧。覩見最勝,宣暢道誼。
什譯 雖知諸物,心不希取。我等雖說,佛法寶藏,自無志願,亦復如是。

序號4-115-2

梵語 na [4-115-2-1] caiva [4-115-2-2] prārthe [4-115-2-3] ’mu jinasya jñānaṃ [4-115-2-4] jinasya jñānaṃ [4-115-2-6] ca [4-115-2-5] prakāśayāmaḥ [4-115-2-7]
梵語非連聲形式 na ca eva prārthe amu jinasya jñānam jinasya jñānam ca prakāśayāmaḥ
現代漢譯 我們不追求佛慧,卻宣講佛慧。

第674頁 / 共719頁